Kōdaṇḍarāmapadapaṅkajacan̄carīka

akṣōbhyapīṭharaghuvīrakarābjajāta |

tuṅgāpagānikaṭamānavikulyavāsin

nārāyaṇākhyayatirāṭ tava suprabhātam||

Kārtīkakr̥ṣṇadinasaptamiśukravārē

ānandavatsararasagrahadik śaśāṅkē |

vaikuṇṭhamētya pibati sma harēścaritraṁ

nārāyaṇākhyayatirāṭ tava suprabhātam ||

sēnādhikāripadavīśramavittasaṅga

dūrīkr̥tākhilahitaiṣijanaprasaṅga |

sandhīkr̥tasya raghuvīranijāntaraṅga

nārāyaṇākhyayatirāṭ tava suprabhātam||

Vēdāntavēdyanigamāgamasāgarōt'thaṁ

dāsāryanirmitaharēścaritasya sāram |

tuṅgāmbhasā militamānavimān'yagītam

śr̥ṇvan tutōṣa yatirāṭ tava suprabhātam ||

pūjāṁ vidhāya nijamārutisannidhānē

santarpya bhūsuravarān bahudhān'yadānai: |

Nārāyaṇasya caraṇaṁ bahuman'yamāna

nārāyaṇākhyayatirāṭ tava suprabhātam||

It'thaṁ yatīśvaranutiṁ paṭhati

prabhātē vr̥ndāvanē sakalasid'dhimavāpya bhaktyā |

lābhaṁ jayaṁ ca labhatē yadanugrahēṇa

nārāyaṇākhyayatirāṭ tava suprabhātam ||

nārāyaṇākhyamunipuṅgavasuprabhātaṁ

nirmīyatē̕lpamatinā jayavēṅkaṭēna |

tuṅgāpagā vahati yasya digantakīrtim

nārāyaṇākhyayatirāṭ tava suprabhātam||