Kōdaṇḍarāmapadapaṅkajacan̄carīka
akṣōbhyapīṭharaghuvīrakarābjajāta |
tuṅgāpagānikaṭamānavikulyavāsin
nārāyaṇākhyayatirāṭ tava suprabhātam||
Kārtīkakr̥ṣṇadinasaptamiśukravārē
ānandavatsararasagrahadik śaśāṅkē |
vaikuṇṭhamētya pibati sma harēścaritraṁ
nārāyaṇākhyayatirāṭ tava suprabhātam ||
sēnādhikāripadavīśramavittasaṅga
dūrīkr̥tākhilahitaiṣijanaprasaṅga |
sandhīkr̥tasya raghuvīranijāntaraṅga
nārāyaṇākhyayatirāṭ tava suprabhātam||
Vēdāntavēdyanigamāgamasāgarōt'thaṁ
dāsāryanirmitaharēścaritasya sāram |
tuṅgāmbhasā militamānavimān'yagītam
śr̥ṇvan tutōṣa yatirāṭ tava suprabhātam ||
pūjāṁ vidhāya nijamārutisannidhānē
santarpya bhūsuravarān bahudhān'yadānai: |
Nārāyaṇasya caraṇaṁ bahuman'yamāna
nārāyaṇākhyayatirāṭ tava suprabhātam||
It'thaṁ yatīśvaranutiṁ paṭhati
prabhātē vr̥ndāvanē sakalasid'dhimavāpya bhaktyā |
lābhaṁ jayaṁ ca labhatē yadanugrahēṇa
nārāyaṇākhyayatirāṭ tava suprabhātam ||
nārāyaṇākhyamunipuṅgavasuprabhātaṁ
nirmīyatē̕lpamatinā jayavēṅkaṭēna |
tuṅgāpagā vahati yasya digantakīrtim
nārāyaṇākhyayatirāṭ tava suprabhātam||